E 1685-16 Sārasaṅgrahamañjari
Manuscript culture infobox
Filmed in: E 1685/16
Title: Sārasaṅgrahamañjari
Dimensions: 24 x 7.7 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.:
Remarks:
Reel No. E 1685-16
Title Sārasaṅgrahamañjari
Author Kṛṣṇadeva
Subject Āyurveda
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 24.0 x 7.7 cm
Binding Hole
Folios 10
Lines per Folio 7
Foliation figures in the right margin of the verso
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
The last numbered folio is folio no. 9. The 10th folio is unnumbered and looks as if it belonged to the same manuscript, but it does not continue with the text on 9v. Only three lines have been written on 9v.
Excerpts
Beginning
❖ namaḥ śrīgaṇeśāya ||
gaṇanāthaṃ namaskṛtya sarvvavighnavināśakaṃ |
guruṃ cāpi namaskṛtya sarvvaduḥkhanivārakaṃ ||
bhiṣajāṃ matam ālokya granthānāṃ ca mataṃ tathā |
kvacid anubhavaṃ dṛṣṭvā kva cic chiṣṭaprayogataḥ |
sarvvaṃ sānubhavaṃ dṛṣṭvā sarvvalokahitāya ca |
liṣitaṃ kṛṣṇadevena sārasaṃgrahamañjaliḥ || ||
prathamataḥ sarvvarogānāṃ madhye jvaraḥ pradhānatvāt
jvaro paśamaḥ kathyate || ||
śuddhasūtaṃ viṣaṃ gandhaṃ dhūrttabījaṃ tribhiḥ samaṃ |
catūrṇṇāṃ dviguṇaṃ vyoṣaṃ ślakṣṇacūrṇṇaṇ ca kārayet |
ārddrakasya rasenaiva dviguṃjaṃ taruṇe jvare ||
purāṇe viṣame cāpi tṛtīyakacatuke(!) ||
hiṃgurakāyāyādharakarṣa 1 gandhakadududusaśodhanayāḍhā [[karṣa 1]] gomūtra sasvahnuphisyaṃ tayā cirṣa 1 [[dudharaprakarṣa 3]] mara ca pipili śuṃṭhi tāna karṣa 4 mātrārati 2 arkkapātarasan || (fol. 1v1-2r1)
End
niśā viśālāmayamānimanthā dārvvīṅ gudī caiva kṛtaḥ pralepaḥ |
prabhākaraḥ kṣīra(mu)taḥ pralepo vyastaṃ samasto pi ca vai kaphaghnaḥ ||
niśādilepaḥ karṇṇe ||
karṇṇamūlayā || ||
maricaṃ saindhavaṃ caiva pippalī ca manaḥśilā |
netrāñjanaṃ tailapiṣṭaṃ śasyate viṣamajvare ||
maricādi añjanaṃ ||
apāmārggajaṭākaṭyāṃ lohītasaptatantubhiḥ |
badhvā vāre rave tūrṇṇaṃ jvaraṃ hanti tṛtīyakaṃ || ||
agastipatrasvarasena naśyaṃ nihanti cāturthakam ugravīryyaṃ || || (fol. 9r6-9v3)
iti vātavyādhau ||
rasagandhau samau śuddhau tālakaṃ cābhayā tathā |
viṣavyoṣatriphalakaṃ jayapālaṃ ca tatsamaṃ |
bhṛṅgarājarasair mmardyaṃ arkkaśigrurasais tathā |
guṃjādvayapramānena khādyaṃ kubjavimocakaṃ ||
kubjavimocakaṃ || ||
rasa viṣa gandhaka jayapāla halitāla trikaṭu triphalāṭaṃgaṇa khāra kanakasundara bhṛṅgarājarasa gor ivādhrayamaṃsanasinake śaracchicyātāroyaḍheva ||
ghārācorikalpaḥ || ||
amṛtair aṇḍavāsānāṃ kvāthe elaṇḍatailayuk |
pītaḥ sarvvāṅgasaṃcārī vātaraktaṃ jayed dhruvaṃ ||
amṛtādikvāthaḥ || || (fol. [10]v1-6)
Microfilm Details
Reel No. E 1685/16
Date of Filming 17-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 01-02-2008